The Tower of Babel (Genesis 11: 1-9)
संस्कृतम् (Sanskrit)
1848 version
- १ पूर्व्वं वसुधास्थितानां सर्व्वेषां लोकानाम् एकैव भाषा एकमेवोच्चारणम् आसीत् ।
- २ पश्चात् लोकाः पूर्व्वदिशि भ्रमन्तः शिनियरो देशस्य प्रान्तरमेकं प्राप्य तत्र न्यूषुः ।
- ३ तदा परस्परं मन्त्रयाञ्चक्रुः च्यागच्छत, वयं इष्टकानि निम्मीय वहिना दाहयामः एतेन तेषां पाषाणानां विनि मयात् इष्टकानि बभूवुः चूर्णस्य विनिमयाच शिलाजतु बभूव ।
- ४ ततः परं कथयामासुः आगच्छत, वयं खायें नगरमेकं गगणस्पर्शि प्रोच्च गृह मेकञ्च निर्मिमीमहे; ततोऽस्माकं कीर्त्ति भविष्यति किञ्च वयं सर्व्वस्यां पृथिव्यां न विकारिष्यामहे ।
- ५ अनन्तरं ते मानुषा यन्नगरं गृहच निर्मिमते, तद् वीक्षितुं परमेश्वरोऽवरुरोह ।
- ६ परमेश्वरः कथयामास, पश्यत, सर्व्वेषाम् एतेषाम् एका जातिः भाषा चैषाम् एका, ते कर्म्मण्य स्मिन् प्रवर्त्तन्ते ; इदानीं यद्यत् कर्त्तुमिच्छन्ति, तस्मात् न निवर्त्तिव्यन्ते ।
- ७ च्यतस्ते केपि केषामपि भाषां बोडुं न शक्नुयुः तदर्थम् आगच्छत वयं व्यधस्तत्र गत्वा तेषां भाषाया भेदं जनयाम ।
- ८ इत्यं परमेश्वरेण ते मेदिन्याः सर्व्वदिक्षु व्यकीर्य्यन्त ते च नगरनिम्मीणात् न्यवर्त्तन्त ।
- ९ इति कारणात् तस्या नगर्य्या नाम बाबिल् ( अर्थतो भेद ) इत्यभवत्; यतः परमेश्वरेण सर्वस्या मेदिन्या भाषाभेदं जनयित्वा तस्मात् स्थानात् सर्वस्यां मह्यां व्यकीर्य्यन्त ।
Source: The Holy Bible in the Sanskrit Language, Vol. 1, Calcutta 1848
Transliteration
- pūrvvaṃ vasudhāsthitānāṃ sarvveṣāṃ lokānām ekaiva bhāṣā ekamevoccāraṇam āsīt.
- paścāt lokāḥ pūrvvadiśi bhramantaḥ śiniyaro deśasya prāntaramekaṃ prāpya tatra nyūṣuḥ.
- tadā parasparaṃ mantrayāñcakruḥ cyāgacchata, vayaṃ iṣṭakāni nimmīya vahinā dāhayāmaḥ etena teṣāṃ pāṣāṇānāṃ vini mayāt iṣṭakāni babhūvuḥ cūrṇasya vinimayāca śilājatu babhūva.
- tataḥ paraṃ kathayāmāsuḥ āgacchata, vayaṃ khāyeṃ nagaramekaṃ gagaṇasparśi procca gṛha mekañca nirmimīmahe; tato'smākaṃ kīrtti bhaviṣyati kiñca vayaṃ sarvvasyāṃ pṛthivyāṃ na vikāriṣyāmahe.
- anantaraṃ te mānuṣā yannagaraṃ gṛhaca nirmimate, tad vīkṣituṃ parameśvaro'varuroha.
- parameśvaraḥ kathayāmāsa, paśyata, sarvveṣām eteṣām ekā jātiḥ bhāṣā caiṣām ekā, te karmmaṇya smin pravarttante; idānīṃ yadyat karttumicchanti, tasmāt na nivarttivyante.
- cyataste kepi keṣāmapi bhāṣāṃ boḍuṃ na śaknuyuḥ tadartham āgacchata vayaṃ vyadhastatra gatvā teṣāṃ bhāṣāyā bhedaṃ janayāma.
- ityaṃ parameśvareṇa te medinyāḥ sarvvadikṣu vyakīryyanta te ca nagaranimmīṇāt nyavarttanta.
- iti kāraṇāt tasyā nagaryyā nāma bābil (arthato bheda) ityabhavat; yataḥ parameśvareṇa sarvasyā medinyā bhāṣābhedaṃ janayitvā tasmāt sthānāt sarvasyāṃ mahyāṃ vyakīryyanta.
Contributed by Wolfgang Kuhl and Corey Murray
Sanskrit Bibles
https://www.bible.com/languages/san
Information about Sanskrit |
Phrases |
Numbers |
Tower of Babel |
Writing systems for Sanskrit:
Devanagari,
Bhaiksuki,
Brahmi,
Galik,
Grantha,
Gupta,
Kadamba,
Kharosthi,
Nandinagari,
Sharda,
Siddham,
Thai,
Tibetan
Tower of Babel in Indo-Aryan languages
Assamese,
Awadhi,
Bengali,
Fijian Hindi,
Gujarati,
Hindi,
Konkani,
Maldivian,
Marathi,
Nepali,
Odia,
Punjabi,
Romani,
Sanskrit,
Sarnámi Hindustani,
Sinhala,
Sylheti,
Urdu
Other Tower of Babel translations
By language |
By language family
[top]
Why not share this page:
Learn languages for free on Duolingo

If you like this site and find it useful, you can support it by making a donation via PayPal or Patreon, or by contributing in other ways. Omniglot is how I make my living.
Note: all links on this site to Amazon.com
, Amazon.co.uk
and Amazon.fr
are affiliate links. This means I earn a commission if you click on any of them and buy something. So by clicking on these links you can help to support this site.
[top]